| Singular | Dual | Plural |
Nominative |
नमस्कारवान्
namaskāravān
|
नमस्कारवन्तौ
namaskāravantau
|
नमस्कारवन्तः
namaskāravantaḥ
|
Vocative |
नमस्कारवन्
namaskāravan
|
नमस्कारवन्तौ
namaskāravantau
|
नमस्कारवन्तः
namaskāravantaḥ
|
Accusative |
नमस्कारवन्तम्
namaskāravantam
|
नमस्कारवन्तौ
namaskāravantau
|
नमस्कारवतः
namaskāravataḥ
|
Instrumental |
नमस्कारवता
namaskāravatā
|
नमस्कारवद्भ्याम्
namaskāravadbhyām
|
नमस्कारवद्भिः
namaskāravadbhiḥ
|
Dative |
नमस्कारवते
namaskāravate
|
नमस्कारवद्भ्याम्
namaskāravadbhyām
|
नमस्कारवद्भ्यः
namaskāravadbhyaḥ
|
Ablative |
नमस्कारवतः
namaskāravataḥ
|
नमस्कारवद्भ्याम्
namaskāravadbhyām
|
नमस्कारवद्भ्यः
namaskāravadbhyaḥ
|
Genitive |
नमस्कारवतः
namaskāravataḥ
|
नमस्कारवतोः
namaskāravatoḥ
|
नमस्कारवताम्
namaskāravatām
|
Locative |
नमस्कारवति
namaskāravati
|
नमस्कारवतोः
namaskāravatoḥ
|
नमस्कारवत्सु
namaskāravatsu
|