Sanskrit tools

Sanskrit declension


Declension of नमस्कारवत् namaskāravat, n.

Reference(s): Müller p. 84, §187 - .
To learn more, see Nouns ending with "at" in our online grammar.
SingularDualPlural
Nominative नमस्कारवत् namaskāravat
नमस्कारवती namaskāravatī
नमस्कारवन्ति namaskāravanti
Vocative नमस्कारवत् namaskāravat
नमस्कारवती namaskāravatī
नमस्कारवन्ति namaskāravanti
Accusative नमस्कारवत् namaskāravat
नमस्कारवती namaskāravatī
नमस्कारवन्ति namaskāravanti
Instrumental नमस्कारवता namaskāravatā
नमस्कारवद्भ्याम् namaskāravadbhyām
नमस्कारवद्भिः namaskāravadbhiḥ
Dative नमस्कारवते namaskāravate
नमस्कारवद्भ्याम् namaskāravadbhyām
नमस्कारवद्भ्यः namaskāravadbhyaḥ
Ablative नमस्कारवतः namaskāravataḥ
नमस्कारवद्भ्याम् namaskāravadbhyām
नमस्कारवद्भ्यः namaskāravadbhyaḥ
Genitive नमस्कारवतः namaskāravataḥ
नमस्कारवतोः namaskāravatoḥ
नमस्कारवताम् namaskāravatām
Locative नमस्कारवति namaskāravati
नमस्कारवतोः namaskāravatoḥ
नमस्कारवत्सु namaskāravatsu