| Singular | Dual | Plural |
Nominative |
नमस्कारवत्
namaskāravat
|
नमस्कारवती
namaskāravatī
|
नमस्कारवन्ति
namaskāravanti
|
Vocative |
नमस्कारवत्
namaskāravat
|
नमस्कारवती
namaskāravatī
|
नमस्कारवन्ति
namaskāravanti
|
Accusative |
नमस्कारवत्
namaskāravat
|
नमस्कारवती
namaskāravatī
|
नमस्कारवन्ति
namaskāravanti
|
Instrumental |
नमस्कारवता
namaskāravatā
|
नमस्कारवद्भ्याम्
namaskāravadbhyām
|
नमस्कारवद्भिः
namaskāravadbhiḥ
|
Dative |
नमस्कारवते
namaskāravate
|
नमस्कारवद्भ्याम्
namaskāravadbhyām
|
नमस्कारवद्भ्यः
namaskāravadbhyaḥ
|
Ablative |
नमस्कारवतः
namaskāravataḥ
|
नमस्कारवद्भ्याम्
namaskāravadbhyām
|
नमस्कारवद्भ्यः
namaskāravadbhyaḥ
|
Genitive |
नमस्कारवतः
namaskāravataḥ
|
नमस्कारवतोः
namaskāravatoḥ
|
नमस्कारवताम्
namaskāravatām
|
Locative |
नमस्कारवति
namaskāravati
|
नमस्कारवतोः
namaskāravatoḥ
|
नमस्कारवत्सु
namaskāravatsu
|