| Singular | Dual | Plural |
Nominative |
नमस्कारविधिः
namaskāravidhiḥ
|
नमस्कारविधी
namaskāravidhī
|
नमस्कारविधयः
namaskāravidhayaḥ
|
Vocative |
नमस्कारविधे
namaskāravidhe
|
नमस्कारविधी
namaskāravidhī
|
नमस्कारविधयः
namaskāravidhayaḥ
|
Accusative |
नमस्कारविधिम्
namaskāravidhim
|
नमस्कारविधी
namaskāravidhī
|
नमस्कारविधीन्
namaskāravidhīn
|
Instrumental |
नमस्कारविधिना
namaskāravidhinā
|
नमस्कारविधिभ्याम्
namaskāravidhibhyām
|
नमस्कारविधिभिः
namaskāravidhibhiḥ
|
Dative |
नमस्कारविधये
namaskāravidhaye
|
नमस्कारविधिभ्याम्
namaskāravidhibhyām
|
नमस्कारविधिभ्यः
namaskāravidhibhyaḥ
|
Ablative |
नमस्कारविधेः
namaskāravidheḥ
|
नमस्कारविधिभ्याम्
namaskāravidhibhyām
|
नमस्कारविधिभ्यः
namaskāravidhibhyaḥ
|
Genitive |
नमस्कारविधेः
namaskāravidheḥ
|
नमस्कारविध्योः
namaskāravidhyoḥ
|
नमस्कारविधीनाम्
namaskāravidhīnām
|
Locative |
नमस्कारविधौ
namaskāravidhau
|
नमस्कारविध्योः
namaskāravidhyoḥ
|
नमस्कारविधिषु
namaskāravidhiṣu
|