Sanskrit tools

Sanskrit declension


Declension of नमस्कारविधि namaskāravidhi, m.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नमस्कारविधिः namaskāravidhiḥ
नमस्कारविधी namaskāravidhī
नमस्कारविधयः namaskāravidhayaḥ
Vocative नमस्कारविधे namaskāravidhe
नमस्कारविधी namaskāravidhī
नमस्कारविधयः namaskāravidhayaḥ
Accusative नमस्कारविधिम् namaskāravidhim
नमस्कारविधी namaskāravidhī
नमस्कारविधीन् namaskāravidhīn
Instrumental नमस्कारविधिना namaskāravidhinā
नमस्कारविधिभ्याम् namaskāravidhibhyām
नमस्कारविधिभिः namaskāravidhibhiḥ
Dative नमस्कारविधये namaskāravidhaye
नमस्कारविधिभ्याम् namaskāravidhibhyām
नमस्कारविधिभ्यः namaskāravidhibhyaḥ
Ablative नमस्कारविधेः namaskāravidheḥ
नमस्कारविधिभ्याम् namaskāravidhibhyām
नमस्कारविधिभ्यः namaskāravidhibhyaḥ
Genitive नमस्कारविधेः namaskāravidheḥ
नमस्कारविध्योः namaskāravidhyoḥ
नमस्कारविधीनाम् namaskāravidhīnām
Locative नमस्कारविधौ namaskāravidhau
नमस्कारविध्योः namaskāravidhyoḥ
नमस्कारविधिषु namaskāravidhiṣu