| Singular | Dual | Plural |
Nominative |
नमस्कारस्तवः
namaskārastavaḥ
|
नमस्कारस्तवौ
namaskārastavau
|
नमस्कारस्तवाः
namaskārastavāḥ
|
Vocative |
नमस्कारस्तव
namaskārastava
|
नमस्कारस्तवौ
namaskārastavau
|
नमस्कारस्तवाः
namaskārastavāḥ
|
Accusative |
नमस्कारस्तवम्
namaskārastavam
|
नमस्कारस्तवौ
namaskārastavau
|
नमस्कारस्तवान्
namaskārastavān
|
Instrumental |
नमस्कारस्तवेन
namaskārastavena
|
नमस्कारस्तवाभ्याम्
namaskārastavābhyām
|
नमस्कारस्तवैः
namaskārastavaiḥ
|
Dative |
नमस्कारस्तवाय
namaskārastavāya
|
नमस्कारस्तवाभ्याम्
namaskārastavābhyām
|
नमस्कारस्तवेभ्यः
namaskārastavebhyaḥ
|
Ablative |
नमस्कारस्तवात्
namaskārastavāt
|
नमस्कारस्तवाभ्याम्
namaskārastavābhyām
|
नमस्कारस्तवेभ्यः
namaskārastavebhyaḥ
|
Genitive |
नमस्कारस्तवस्य
namaskārastavasya
|
नमस्कारस्तवयोः
namaskārastavayoḥ
|
नमस्कारस्तवानाम्
namaskārastavānām
|
Locative |
नमस्कारस्तवे
namaskārastave
|
नमस्कारस्तवयोः
namaskārastavayoḥ
|
नमस्कारस्तवेषु
namaskārastaveṣu
|