Sanskrit tools

Sanskrit declension


Declension of नमस्कारस्तव namaskārastava, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नमस्कारस्तवः namaskārastavaḥ
नमस्कारस्तवौ namaskārastavau
नमस्कारस्तवाः namaskārastavāḥ
Vocative नमस्कारस्तव namaskārastava
नमस्कारस्तवौ namaskārastavau
नमस्कारस्तवाः namaskārastavāḥ
Accusative नमस्कारस्तवम् namaskārastavam
नमस्कारस्तवौ namaskārastavau
नमस्कारस्तवान् namaskārastavān
Instrumental नमस्कारस्तवेन namaskārastavena
नमस्कारस्तवाभ्याम् namaskārastavābhyām
नमस्कारस्तवैः namaskārastavaiḥ
Dative नमस्कारस्तवाय namaskārastavāya
नमस्कारस्तवाभ्याम् namaskārastavābhyām
नमस्कारस्तवेभ्यः namaskārastavebhyaḥ
Ablative नमस्कारस्तवात् namaskārastavāt
नमस्कारस्तवाभ्याम् namaskārastavābhyām
नमस्कारस्तवेभ्यः namaskārastavebhyaḥ
Genitive नमस्कारस्तवस्य namaskārastavasya
नमस्कारस्तवयोः namaskārastavayoḥ
नमस्कारस्तवानाम् namaskārastavānām
Locative नमस्कारस्तवे namaskārastave
नमस्कारस्तवयोः namaskārastavayoḥ
नमस्कारस्तवेषु namaskārastaveṣu