Sanskrit tools

Sanskrit declension


Declension of नमस्कार्य namaskārya, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नमस्कार्यः namaskāryaḥ
नमस्कार्यौ namaskāryau
नमस्कार्याः namaskāryāḥ
Vocative नमस्कार्य namaskārya
नमस्कार्यौ namaskāryau
नमस्कार्याः namaskāryāḥ
Accusative नमस्कार्यम् namaskāryam
नमस्कार्यौ namaskāryau
नमस्कार्यान् namaskāryān
Instrumental नमस्कार्येण namaskāryeṇa
नमस्कार्याभ्याम् namaskāryābhyām
नमस्कार्यैः namaskāryaiḥ
Dative नमस्कार्याय namaskāryāya
नमस्कार्याभ्याम् namaskāryābhyām
नमस्कार्येभ्यः namaskāryebhyaḥ
Ablative नमस्कार्यात् namaskāryāt
नमस्कार्याभ्याम् namaskāryābhyām
नमस्कार्येभ्यः namaskāryebhyaḥ
Genitive नमस्कार्यस्य namaskāryasya
नमस्कार्ययोः namaskāryayoḥ
नमस्कार्याणाम् namaskāryāṇām
Locative नमस्कार्ये namaskārye
नमस्कार्ययोः namaskāryayoḥ
नमस्कार्येषु namaskāryeṣu