Sanskrit tools

Sanskrit declension


Declension of नमस्कार्या namaskāryā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नमस्कार्या namaskāryā
नमस्कार्ये namaskārye
नमस्कार्याः namaskāryāḥ
Vocative नमस्कार्ये namaskārye
नमस्कार्ये namaskārye
नमस्कार्याः namaskāryāḥ
Accusative नमस्कार्याम् namaskāryām
नमस्कार्ये namaskārye
नमस्कार्याः namaskāryāḥ
Instrumental नमस्कार्यया namaskāryayā
नमस्कार्याभ्याम् namaskāryābhyām
नमस्कार्याभिः namaskāryābhiḥ
Dative नमस्कार्यायै namaskāryāyai
नमस्कार्याभ्याम् namaskāryābhyām
नमस्कार्याभ्यः namaskāryābhyaḥ
Ablative नमस्कार्यायाः namaskāryāyāḥ
नमस्कार्याभ्याम् namaskāryābhyām
नमस्कार्याभ्यः namaskāryābhyaḥ
Genitive नमस्कार्यायाः namaskāryāyāḥ
नमस्कार्ययोः namaskāryayoḥ
नमस्कार्याणाम् namaskāryāṇām
Locative नमस्कार्यायाम् namaskāryāyām
नमस्कार्ययोः namaskāryayoḥ
नमस्कार्यासु namaskāryāsu