Sanskrit tools

Sanskrit declension


Declension of नमस्क्रिया namaskriyā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नमस्क्रिया namaskriyā
नमस्क्रिये namaskriye
नमस्क्रियाः namaskriyāḥ
Vocative नमस्क्रिये namaskriye
नमस्क्रिये namaskriye
नमस्क्रियाः namaskriyāḥ
Accusative नमस्क्रियाम् namaskriyām
नमस्क्रिये namaskriye
नमस्क्रियाः namaskriyāḥ
Instrumental नमस्क्रियया namaskriyayā
नमस्क्रियाभ्याम् namaskriyābhyām
नमस्क्रियाभिः namaskriyābhiḥ
Dative नमस्क्रियायै namaskriyāyai
नमस्क्रियाभ्याम् namaskriyābhyām
नमस्क्रियाभ्यः namaskriyābhyaḥ
Ablative नमस्क्रियायाः namaskriyāyāḥ
नमस्क्रियाभ्याम् namaskriyābhyām
नमस्क्रियाभ्यः namaskriyābhyaḥ
Genitive नमस्क्रियायाः namaskriyāyāḥ
नमस्क्रिययोः namaskriyayoḥ
नमस्क्रियाणाम् namaskriyāṇām
Locative नमस्क्रियायाम् namaskriyāyām
नमस्क्रिययोः namaskriyayoḥ
नमस्क्रियासु namaskriyāsu