Sanskrit tools

Sanskrit declension


Declension of नमस्वत् namasvat, m.

Reference(s): Müller p. 84, §187 - .
To learn more, see Nouns ending with "at" in our online grammar.
SingularDualPlural
Nominative नमस्वान् namasvān
नमस्वन्तौ namasvantau
नमस्वन्तः namasvantaḥ
Vocative नमस्वन् namasvan
नमस्वन्तौ namasvantau
नमस्वन्तः namasvantaḥ
Accusative नमस्वन्तम् namasvantam
नमस्वन्तौ namasvantau
नमस्वतः namasvataḥ
Instrumental नमस्वता namasvatā
नमस्वद्भ्याम् namasvadbhyām
नमस्वद्भिः namasvadbhiḥ
Dative नमस्वते namasvate
नमस्वद्भ्याम् namasvadbhyām
नमस्वद्भ्यः namasvadbhyaḥ
Ablative नमस्वतः namasvataḥ
नमस्वद्भ्याम् namasvadbhyām
नमस्वद्भ्यः namasvadbhyaḥ
Genitive नमस्वतः namasvataḥ
नमस्वतोः namasvatoḥ
नमस्वताम् namasvatām
Locative नमस्वति namasvati
नमस्वतोः namasvatoḥ
नमस्वत्सु namasvatsu