Sanskrit tools

Sanskrit declension


Declension of नमसाना namasānā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नमसाना namasānā
नमसाने namasāne
नमसानाः namasānāḥ
Vocative नमसाने namasāne
नमसाने namasāne
नमसानाः namasānāḥ
Accusative नमसानाम् namasānām
नमसाने namasāne
नमसानाः namasānāḥ
Instrumental नमसानया namasānayā
नमसानाभ्याम् namasānābhyām
नमसानाभिः namasānābhiḥ
Dative नमसानायै namasānāyai
नमसानाभ्याम् namasānābhyām
नमसानाभ्यः namasānābhyaḥ
Ablative नमसानायाः namasānāyāḥ
नमसानाभ्याम् namasānābhyām
नमसानाभ्यः namasānābhyaḥ
Genitive नमसानायाः namasānāyāḥ
नमसानयोः namasānayoḥ
नमसानानाम् namasānānām
Locative नमसानायाम् namasānāyām
नमसानयोः namasānayoḥ
नमसानासु namasānāsu