Sanskrit tools

Sanskrit declension


Declension of नमसान namasāna, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नमसानम् namasānam
नमसाने namasāne
नमसानानि namasānāni
Vocative नमसान namasāna
नमसाने namasāne
नमसानानि namasānāni
Accusative नमसानम् namasānam
नमसाने namasāne
नमसानानि namasānāni
Instrumental नमसानेन namasānena
नमसानाभ्याम् namasānābhyām
नमसानैः namasānaiḥ
Dative नमसानाय namasānāya
नमसानाभ्याम् namasānābhyām
नमसानेभ्यः namasānebhyaḥ
Ablative नमसानात् namasānāt
नमसानाभ्याम् namasānābhyām
नमसानेभ्यः namasānebhyaḥ
Genitive नमसानस्य namasānasya
नमसानयोः namasānayoḥ
नमसानानाम् namasānānām
Locative नमसाने namasāne
नमसानयोः namasānayoḥ
नमसानेषु namasāneṣu