Singular | Dual | Plural | |
Nominative |
नमसानम्
namasānam |
नमसाने
namasāne |
नमसानानि
namasānāni |
Vocative |
नमसान
namasāna |
नमसाने
namasāne |
नमसानानि
namasānāni |
Accusative |
नमसानम्
namasānam |
नमसाने
namasāne |
नमसानानि
namasānāni |
Instrumental |
नमसानेन
namasānena |
नमसानाभ्याम्
namasānābhyām |
नमसानैः
namasānaiḥ |
Dative |
नमसानाय
namasānāya |
नमसानाभ्याम्
namasānābhyām |
नमसानेभ्यः
namasānebhyaḥ |
Ablative |
नमसानात्
namasānāt |
नमसानाभ्याम्
namasānābhyām |
नमसानेभ्यः
namasānebhyaḥ |
Genitive |
नमसानस्य
namasānasya |
नमसानयोः
namasānayoḥ |
नमसानानाम्
namasānānām |
Locative |
नमसाने
namasāne |
नमसानयोः
namasānayoḥ |
नमसानेषु
namasāneṣu |