Sanskrit tools

Sanskrit declension


Declension of नमसित namasita, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नमसितम् namasitam
नमसिते namasite
नमसितानि namasitāni
Vocative नमसित namasita
नमसिते namasite
नमसितानि namasitāni
Accusative नमसितम् namasitam
नमसिते namasite
नमसितानि namasitāni
Instrumental नमसितेन namasitena
नमसिताभ्याम् namasitābhyām
नमसितैः namasitaiḥ
Dative नमसिताय namasitāya
नमसिताभ्याम् namasitābhyām
नमसितेभ्यः namasitebhyaḥ
Ablative नमसितात् namasitāt
नमसिताभ्याम् namasitābhyām
नमसितेभ्यः namasitebhyaḥ
Genitive नमसितस्य namasitasya
नमसितयोः namasitayoḥ
नमसितानाम् namasitānām
Locative नमसिते namasite
नमसितयोः namasitayoḥ
नमसितेषु namasiteṣu