Sanskrit tools

Sanskrit declension


Declension of नमस्या namasyā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नमस्या namasyā
नमस्ये namasye
नमस्याः namasyāḥ
Vocative नमस्ये namasye
नमस्ये namasye
नमस्याः namasyāḥ
Accusative नमस्याम् namasyām
नमस्ये namasye
नमस्याः namasyāḥ
Instrumental नमस्यया namasyayā
नमस्याभ्याम् namasyābhyām
नमस्याभिः namasyābhiḥ
Dative नमस्यायै namasyāyai
नमस्याभ्याम् namasyābhyām
नमस्याभ्यः namasyābhyaḥ
Ablative नमस्यायाः namasyāyāḥ
नमस्याभ्याम् namasyābhyām
नमस्याभ्यः namasyābhyaḥ
Genitive नमस्यायाः namasyāyāḥ
नमस्ययोः namasyayoḥ
नमस्यानाम् namasyānām
Locative नमस्यायाम् namasyāyām
नमस्ययोः namasyayoḥ
नमस्यासु namasyāsu