Sanskrit tools

Sanskrit declension


Declension of नमस्यित namasyita, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नमस्यितम् namasyitam
नमस्यिते namasyite
नमस्यितानि namasyitāni
Vocative नमस्यित namasyita
नमस्यिते namasyite
नमस्यितानि namasyitāni
Accusative नमस्यितम् namasyitam
नमस्यिते namasyite
नमस्यितानि namasyitāni
Instrumental नमस्यितेन namasyitena
नमस्यिताभ्याम् namasyitābhyām
नमस्यितैः namasyitaiḥ
Dative नमस्यिताय namasyitāya
नमस्यिताभ्याम् namasyitābhyām
नमस्यितेभ्यः namasyitebhyaḥ
Ablative नमस्यितात् namasyitāt
नमस्यिताभ्याम् namasyitābhyām
नमस्यितेभ्यः namasyitebhyaḥ
Genitive नमस्यितस्य namasyitasya
नमस्यितयोः namasyitayoḥ
नमस्यितानाम् namasyitānām
Locative नमस्यिते namasyite
नमस्यितयोः namasyitayoḥ
नमस्यितेषु namasyiteṣu