| Singular | Dual | Plural |
Nominative |
नमस्यितम्
namasyitam
|
नमस्यिते
namasyite
|
नमस्यितानि
namasyitāni
|
Vocative |
नमस्यित
namasyita
|
नमस्यिते
namasyite
|
नमस्यितानि
namasyitāni
|
Accusative |
नमस्यितम्
namasyitam
|
नमस्यिते
namasyite
|
नमस्यितानि
namasyitāni
|
Instrumental |
नमस्यितेन
namasyitena
|
नमस्यिताभ्याम्
namasyitābhyām
|
नमस्यितैः
namasyitaiḥ
|
Dative |
नमस्यिताय
namasyitāya
|
नमस्यिताभ्याम्
namasyitābhyām
|
नमस्यितेभ्यः
namasyitebhyaḥ
|
Ablative |
नमस्यितात्
namasyitāt
|
नमस्यिताभ्याम्
namasyitābhyām
|
नमस्यितेभ्यः
namasyitebhyaḥ
|
Genitive |
नमस्यितस्य
namasyitasya
|
नमस्यितयोः
namasyitayoḥ
|
नमस्यितानाम्
namasyitānām
|
Locative |
नमस्यिते
namasyite
|
नमस्यितयोः
namasyitayoḥ
|
नमस्यितेषु
namasyiteṣu
|