Sanskrit tools

Sanskrit declension


Declension of नमस्यु namasyu, f.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नमस्युः namasyuḥ
नमस्यू namasyū
नमस्यवः namasyavaḥ
Vocative नमस्यो namasyo
नमस्यू namasyū
नमस्यवः namasyavaḥ
Accusative नमस्युम् namasyum
नमस्यू namasyū
नमस्यूः namasyūḥ
Instrumental नमस्य्वा namasyvā
नमस्युभ्याम् namasyubhyām
नमस्युभिः namasyubhiḥ
Dative नमस्यवे namasyave
नमस्य्वै namasyvai
नमस्युभ्याम् namasyubhyām
नमस्युभ्यः namasyubhyaḥ
Ablative नमस्योः namasyoḥ
नमस्य्वाः namasyvāḥ
नमस्युभ्याम् namasyubhyām
नमस्युभ्यः namasyubhyaḥ
Genitive नमस्योः namasyoḥ
नमस्य्वाः namasyvāḥ
नमस्य्वोः namasyvoḥ
नमस्यूनाम् namasyūnām
Locative नमस्यौ namasyau
नमस्य्वाम् namasyvām
नमस्य्वोः namasyvoḥ
नमस्युषु namasyuṣu