Sanskrit tools

Sanskrit declension


Declension of नमस्य namasya, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नमस्यम् namasyam
नमस्ये namasye
नमस्यानि namasyāni
Vocative नमस्य namasya
नमस्ये namasye
नमस्यानि namasyāni
Accusative नमस्यम् namasyam
नमस्ये namasye
नमस्यानि namasyāni
Instrumental नमस्येन namasyena
नमस्याभ्याम् namasyābhyām
नमस्यैः namasyaiḥ
Dative नमस्याय namasyāya
नमस्याभ्याम् namasyābhyām
नमस्येभ्यः namasyebhyaḥ
Ablative नमस्यात् namasyāt
नमस्याभ्याम् namasyābhyām
नमस्येभ्यः namasyebhyaḥ
Genitive नमस्यस्य namasyasya
नमस्ययोः namasyayoḥ
नमस्यानाम् namasyānām
Locative नमस्ये namasye
नमस्ययोः namasyayoḥ
नमस्येषु namasyeṣu