Sanskrit tools

Sanskrit declension


Declension of नमित namita, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नमितः namitaḥ
नमितौ namitau
नमिताः namitāḥ
Vocative नमित namita
नमितौ namitau
नमिताः namitāḥ
Accusative नमितम् namitam
नमितौ namitau
नमितान् namitān
Instrumental नमितेन namitena
नमिताभ्याम् namitābhyām
नमितैः namitaiḥ
Dative नमिताय namitāya
नमिताभ्याम् namitābhyām
नमितेभ्यः namitebhyaḥ
Ablative नमितात् namitāt
नमिताभ्याम् namitābhyām
नमितेभ्यः namitebhyaḥ
Genitive नमितस्य namitasya
नमितयोः namitayoḥ
नमितानाम् namitānām
Locative नमिते namite
नमितयोः namitayoḥ
नमितेषु namiteṣu