Sanskrit tools

Sanskrit declension


Declension of नमिता namitā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नमिता namitā
नमिते namite
नमिताः namitāḥ
Vocative नमिते namite
नमिते namite
नमिताः namitāḥ
Accusative नमिताम् namitām
नमिते namite
नमिताः namitāḥ
Instrumental नमितया namitayā
नमिताभ्याम् namitābhyām
नमिताभिः namitābhiḥ
Dative नमितायै namitāyai
नमिताभ्याम् namitābhyām
नमिताभ्यः namitābhyaḥ
Ablative नमितायाः namitāyāḥ
नमिताभ्याम् namitābhyām
नमिताभ्यः namitābhyaḥ
Genitive नमितायाः namitāyāḥ
नमितयोः namitayoḥ
नमितानाम् namitānām
Locative नमितायाम् namitāyām
नमितयोः namitayoḥ
नमितासु namitāsu