Sanskrit tools

Sanskrit declension


Declension of नमित namita, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नमितम् namitam
नमिते namite
नमितानि namitāni
Vocative नमित namita
नमिते namite
नमितानि namitāni
Accusative नमितम् namitam
नमिते namite
नमितानि namitāni
Instrumental नमितेन namitena
नमिताभ्याम् namitābhyām
नमितैः namitaiḥ
Dative नमिताय namitāya
नमिताभ्याम् namitābhyām
नमितेभ्यः namitebhyaḥ
Ablative नमितात् namitāt
नमिताभ्याम् namitābhyām
नमितेभ्यः namitebhyaḥ
Genitive नमितस्य namitasya
नमितयोः namitayoḥ
नमितानाम् namitānām
Locative नमिते namite
नमितयोः namitayoḥ
नमितेषु namiteṣu