Sanskrit tools

Sanskrit declension


Declension of नमोवृक्तिवत् namovṛktivat, m.

Reference(s): Müller p. 84, §187 - .
To learn more, see Nouns ending with "at" in our online grammar.
SingularDualPlural
Nominative नमोवृक्तिवान् namovṛktivān
नमोवृक्तिवन्तौ namovṛktivantau
नमोवृक्तिवन्तः namovṛktivantaḥ
Vocative नमोवृक्तिवन् namovṛktivan
नमोवृक्तिवन्तौ namovṛktivantau
नमोवृक्तिवन्तः namovṛktivantaḥ
Accusative नमोवृक्तिवन्तम् namovṛktivantam
नमोवृक्तिवन्तौ namovṛktivantau
नमोवृक्तिवतः namovṛktivataḥ
Instrumental नमोवृक्तिवता namovṛktivatā
नमोवृक्तिवद्भ्याम् namovṛktivadbhyām
नमोवृक्तिवद्भिः namovṛktivadbhiḥ
Dative नमोवृक्तिवते namovṛktivate
नमोवृक्तिवद्भ्याम् namovṛktivadbhyām
नमोवृक्तिवद्भ्यः namovṛktivadbhyaḥ
Ablative नमोवृक्तिवतः namovṛktivataḥ
नमोवृक्तिवद्भ्याम् namovṛktivadbhyām
नमोवृक्तिवद्भ्यः namovṛktivadbhyaḥ
Genitive नमोवृक्तिवतः namovṛktivataḥ
नमोवृक्तिवतोः namovṛktivatoḥ
नमोवृक्तिवताम् namovṛktivatām
Locative नमोवृक्तिवति namovṛktivati
नमोवृक्तिवतोः namovṛktivatoḥ
नमोवृक्तिवत्सु namovṛktivatsu