Singular | Dual | Plural | |
Nominative |
नमोवृत्
namovṛt |
नमोवृधौ
namovṛdhau |
नमोवृधः
namovṛdhaḥ |
Vocative |
नमोवृत्
namovṛt |
नमोवृधौ
namovṛdhau |
नमोवृधः
namovṛdhaḥ |
Accusative |
नमोवृधम्
namovṛdham |
नमोवृधौ
namovṛdhau |
नमोवृधः
namovṛdhaḥ |
Instrumental |
नमोवृधा
namovṛdhā |
नमोवृद्भ्याम्
namovṛdbhyām |
नमोवृद्भिः
namovṛdbhiḥ |
Dative |
नमोवृधे
namovṛdhe |
नमोवृद्भ्याम्
namovṛdbhyām |
नमोवृद्भ्यः
namovṛdbhyaḥ |
Ablative |
नमोवृधः
namovṛdhaḥ |
नमोवृद्भ्याम्
namovṛdbhyām |
नमोवृद्भ्यः
namovṛdbhyaḥ |
Genitive |
नमोवृधः
namovṛdhaḥ |
नमोवृधोः
namovṛdhoḥ |
नमोवृधाम्
namovṛdhām |
Locative |
नमोवृधि
namovṛdhi |
नमोवृधोः
namovṛdhoḥ |
नमोवृत्सु
namovṛtsu |