Singular | Dual | Plural | |
Nominative |
नम्रता
namratā |
नम्रते
namrate |
नम्रताः
namratāḥ |
Vocative |
नम्रते
namrate |
नम्रते
namrate |
नम्रताः
namratāḥ |
Accusative |
नम्रताम्
namratām |
नम्रते
namrate |
नम्रताः
namratāḥ |
Instrumental |
नम्रतया
namratayā |
नम्रताभ्याम्
namratābhyām |
नम्रताभिः
namratābhiḥ |
Dative |
नम्रतायै
namratāyai |
नम्रताभ्याम्
namratābhyām |
नम्रताभ्यः
namratābhyaḥ |
Ablative |
नम्रतायाः
namratāyāḥ |
नम्रताभ्याम्
namratābhyām |
नम्रताभ्यः
namratābhyaḥ |
Genitive |
नम्रतायाः
namratāyāḥ |
नम्रतयोः
namratayoḥ |
नम्रतानाम्
namratānām |
Locative |
नम्रतायाम्
namratāyām |
नम्रतयोः
namratayoḥ |
नम्रतासु
namratāsu |