Sanskrit tools

Sanskrit declension


Declension of नम्रता namratā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नम्रता namratā
नम्रते namrate
नम्रताः namratāḥ
Vocative नम्रते namrate
नम्रते namrate
नम्रताः namratāḥ
Accusative नम्रताम् namratām
नम्रते namrate
नम्रताः namratāḥ
Instrumental नम्रतया namratayā
नम्रताभ्याम् namratābhyām
नम्रताभिः namratābhiḥ
Dative नम्रतायै namratāyai
नम्रताभ्याम् namratābhyām
नम्रताभ्यः namratābhyaḥ
Ablative नम्रतायाः namratāyāḥ
नम्रताभ्याम् namratābhyām
नम्रताभ्यः namratābhyaḥ
Genitive नम्रतायाः namratāyāḥ
नम्रतयोः namratayoḥ
नम्रतानाम् namratānām
Locative नम्रतायाम् namratāyām
नम्रतयोः namratayoḥ
नम्रतासु namratāsu