Sanskrit tools

Sanskrit declension


Declension of नम्रत्व namratva, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नम्रत्वम् namratvam
नम्रत्वे namratve
नम्रत्वानि namratvāni
Vocative नम्रत्व namratva
नम्रत्वे namratve
नम्रत्वानि namratvāni
Accusative नम्रत्वम् namratvam
नम्रत्वे namratve
नम्रत्वानि namratvāni
Instrumental नम्रत्वेन namratvena
नम्रत्वाभ्याम् namratvābhyām
नम्रत्वैः namratvaiḥ
Dative नम्रत्वाय namratvāya
नम्रत्वाभ्याम् namratvābhyām
नम्रत्वेभ्यः namratvebhyaḥ
Ablative नम्रत्वात् namratvāt
नम्रत्वाभ्याम् namratvābhyām
नम्रत्वेभ्यः namratvebhyaḥ
Genitive नम्रत्वस्य namratvasya
नम्रत्वयोः namratvayoḥ
नम्रत्वानाम् namratvānām
Locative नम्रत्वे namratve
नम्रत्वयोः namratvayoḥ
नम्रत्वेषु namratveṣu