Sanskrit tools

Sanskrit declension


Declension of नम्रनासिक namranāsika, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नम्रनासिकः namranāsikaḥ
नम्रनासिकौ namranāsikau
नम्रनासिकाः namranāsikāḥ
Vocative नम्रनासिक namranāsika
नम्रनासिकौ namranāsikau
नम्रनासिकाः namranāsikāḥ
Accusative नम्रनासिकम् namranāsikam
नम्रनासिकौ namranāsikau
नम्रनासिकान् namranāsikān
Instrumental नम्रनासिकेन namranāsikena
नम्रनासिकाभ्याम् namranāsikābhyām
नम्रनासिकैः namranāsikaiḥ
Dative नम्रनासिकाय namranāsikāya
नम्रनासिकाभ्याम् namranāsikābhyām
नम्रनासिकेभ्यः namranāsikebhyaḥ
Ablative नम्रनासिकात् namranāsikāt
नम्रनासिकाभ्याम् namranāsikābhyām
नम्रनासिकेभ्यः namranāsikebhyaḥ
Genitive नम्रनासिकस्य namranāsikasya
नम्रनासिकयोः namranāsikayoḥ
नम्रनासिकानाम् namranāsikānām
Locative नम्रनासिके namranāsike
नम्रनासिकयोः namranāsikayoḥ
नम्रनासिकेषु namranāsikeṣu