| Singular | Dual | Plural |
Nominative |
नम्रनासिका
namranāsikā
|
नम्रनासिके
namranāsike
|
नम्रनासिकाः
namranāsikāḥ
|
Vocative |
नम्रनासिके
namranāsike
|
नम्रनासिके
namranāsike
|
नम्रनासिकाः
namranāsikāḥ
|
Accusative |
नम्रनासिकाम्
namranāsikām
|
नम्रनासिके
namranāsike
|
नम्रनासिकाः
namranāsikāḥ
|
Instrumental |
नम्रनासिकया
namranāsikayā
|
नम्रनासिकाभ्याम्
namranāsikābhyām
|
नम्रनासिकाभिः
namranāsikābhiḥ
|
Dative |
नम्रनासिकायै
namranāsikāyai
|
नम्रनासिकाभ्याम्
namranāsikābhyām
|
नम्रनासिकाभ्यः
namranāsikābhyaḥ
|
Ablative |
नम्रनासिकायाः
namranāsikāyāḥ
|
नम्रनासिकाभ्याम्
namranāsikābhyām
|
नम्रनासिकाभ्यः
namranāsikābhyaḥ
|
Genitive |
नम्रनासिकायाः
namranāsikāyāḥ
|
नम्रनासिकयोः
namranāsikayoḥ
|
नम्रनासिकानाम्
namranāsikānām
|
Locative |
नम्रनासिकायाम्
namranāsikāyām
|
नम्रनासिकयोः
namranāsikayoḥ
|
नम्रनासिकासु
namranāsikāsu
|