Sanskrit tools

Sanskrit declension


Declension of नम्रनासिका namranāsikā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नम्रनासिका namranāsikā
नम्रनासिके namranāsike
नम्रनासिकाः namranāsikāḥ
Vocative नम्रनासिके namranāsike
नम्रनासिके namranāsike
नम्रनासिकाः namranāsikāḥ
Accusative नम्रनासिकाम् namranāsikām
नम्रनासिके namranāsike
नम्रनासिकाः namranāsikāḥ
Instrumental नम्रनासिकया namranāsikayā
नम्रनासिकाभ्याम् namranāsikābhyām
नम्रनासिकाभिः namranāsikābhiḥ
Dative नम्रनासिकायै namranāsikāyai
नम्रनासिकाभ्याम् namranāsikābhyām
नम्रनासिकाभ्यः namranāsikābhyaḥ
Ablative नम्रनासिकायाः namranāsikāyāḥ
नम्रनासिकाभ्याम् namranāsikābhyām
नम्रनासिकाभ्यः namranāsikābhyaḥ
Genitive नम्रनासिकायाः namranāsikāyāḥ
नम्रनासिकयोः namranāsikayoḥ
नम्रनासिकानाम् namranāsikānām
Locative नम्रनासिकायाम् namranāsikāyām
नम्रनासिकयोः namranāsikayoḥ
नम्रनासिकासु namranāsikāsu