| Singular | Dual | Plural |
Nominative |
नम्रनासिकम्
namranāsikam
|
नम्रनासिके
namranāsike
|
नम्रनासिकानि
namranāsikāni
|
Vocative |
नम्रनासिक
namranāsika
|
नम्रनासिके
namranāsike
|
नम्रनासिकानि
namranāsikāni
|
Accusative |
नम्रनासिकम्
namranāsikam
|
नम्रनासिके
namranāsike
|
नम्रनासिकानि
namranāsikāni
|
Instrumental |
नम्रनासिकेन
namranāsikena
|
नम्रनासिकाभ्याम्
namranāsikābhyām
|
नम्रनासिकैः
namranāsikaiḥ
|
Dative |
नम्रनासिकाय
namranāsikāya
|
नम्रनासिकाभ्याम्
namranāsikābhyām
|
नम्रनासिकेभ्यः
namranāsikebhyaḥ
|
Ablative |
नम्रनासिकात्
namranāsikāt
|
नम्रनासिकाभ्याम्
namranāsikābhyām
|
नम्रनासिकेभ्यः
namranāsikebhyaḥ
|
Genitive |
नम्रनासिकस्य
namranāsikasya
|
नम्रनासिकयोः
namranāsikayoḥ
|
नम्रनासिकानाम्
namranāsikānām
|
Locative |
नम्रनासिके
namranāsike
|
नम्रनासिकयोः
namranāsikayoḥ
|
नम्रनासिकेषु
namranāsikeṣu
|