| Singular | Dual | Plural |
Nominative |
नम्रप्रकृतिः
namraprakṛtiḥ
|
नम्रप्रकृती
namraprakṛtī
|
नम्रप्रकृतयः
namraprakṛtayaḥ
|
Vocative |
नम्रप्रकृते
namraprakṛte
|
नम्रप्रकृती
namraprakṛtī
|
नम्रप्रकृतयः
namraprakṛtayaḥ
|
Accusative |
नम्रप्रकृतिम्
namraprakṛtim
|
नम्रप्रकृती
namraprakṛtī
|
नम्रप्रकृतीन्
namraprakṛtīn
|
Instrumental |
नम्रप्रकृतिना
namraprakṛtinā
|
नम्रप्रकृतिभ्याम्
namraprakṛtibhyām
|
नम्रप्रकृतिभिः
namraprakṛtibhiḥ
|
Dative |
नम्रप्रकृतये
namraprakṛtaye
|
नम्रप्रकृतिभ्याम्
namraprakṛtibhyām
|
नम्रप्रकृतिभ्यः
namraprakṛtibhyaḥ
|
Ablative |
नम्रप्रकृतेः
namraprakṛteḥ
|
नम्रप्रकृतिभ्याम्
namraprakṛtibhyām
|
नम्रप्रकृतिभ्यः
namraprakṛtibhyaḥ
|
Genitive |
नम्रप्रकृतेः
namraprakṛteḥ
|
नम्रप्रकृत्योः
namraprakṛtyoḥ
|
नम्रप्रकृतीनाम्
namraprakṛtīnām
|
Locative |
नम्रप्रकृतौ
namraprakṛtau
|
नम्रप्रकृत्योः
namraprakṛtyoḥ
|
नम्रप्रकृतिषु
namraprakṛtiṣu
|