Singular | Dual | Plural | |
Nominative |
नम्रप्रकृतिः
namraprakṛtiḥ |
नम्रप्रकृती
namraprakṛtī |
नम्रप्रकृतयः
namraprakṛtayaḥ |
Vocative |
नम्रप्रकृते
namraprakṛte |
नम्रप्रकृती
namraprakṛtī |
नम्रप्रकृतयः
namraprakṛtayaḥ |
Accusative |
नम्रप्रकृतिम्
namraprakṛtim |
नम्रप्रकृती
namraprakṛtī |
नम्रप्रकृतीः
namraprakṛtīḥ |
Instrumental |
नम्रप्रकृत्या
namraprakṛtyā |
नम्रप्रकृतिभ्याम्
namraprakṛtibhyām |
नम्रप्रकृतिभिः
namraprakṛtibhiḥ |
Dative |
नम्रप्रकृतये
namraprakṛtaye नम्रप्रकृत्यै namraprakṛtyai |
नम्रप्रकृतिभ्याम्
namraprakṛtibhyām |
नम्रप्रकृतिभ्यः
namraprakṛtibhyaḥ |
Ablative |
नम्रप्रकृतेः
namraprakṛteḥ नम्रप्रकृत्याः namraprakṛtyāḥ |
नम्रप्रकृतिभ्याम्
namraprakṛtibhyām |
नम्रप्रकृतिभ्यः
namraprakṛtibhyaḥ |
Genitive |
नम्रप्रकृतेः
namraprakṛteḥ नम्रप्रकृत्याः namraprakṛtyāḥ |
नम्रप्रकृत्योः
namraprakṛtyoḥ |
नम्रप्रकृतीनाम्
namraprakṛtīnām |
Locative |
नम्रप्रकृतौ
namraprakṛtau नम्रप्रकृत्याम् namraprakṛtyām |
नम्रप्रकृत्योः
namraprakṛtyoḥ |
नम्रप्रकृतिषु
namraprakṛtiṣu |