Sanskrit tools

Sanskrit declension


Declension of नम्रप्रकृति namraprakṛti, f.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नम्रप्रकृतिः namraprakṛtiḥ
नम्रप्रकृती namraprakṛtī
नम्रप्रकृतयः namraprakṛtayaḥ
Vocative नम्रप्रकृते namraprakṛte
नम्रप्रकृती namraprakṛtī
नम्रप्रकृतयः namraprakṛtayaḥ
Accusative नम्रप्रकृतिम् namraprakṛtim
नम्रप्रकृती namraprakṛtī
नम्रप्रकृतीः namraprakṛtīḥ
Instrumental नम्रप्रकृत्या namraprakṛtyā
नम्रप्रकृतिभ्याम् namraprakṛtibhyām
नम्रप्रकृतिभिः namraprakṛtibhiḥ
Dative नम्रप्रकृतये namraprakṛtaye
नम्रप्रकृत्यै namraprakṛtyai
नम्रप्रकृतिभ्याम् namraprakṛtibhyām
नम्रप्रकृतिभ्यः namraprakṛtibhyaḥ
Ablative नम्रप्रकृतेः namraprakṛteḥ
नम्रप्रकृत्याः namraprakṛtyāḥ
नम्रप्रकृतिभ्याम् namraprakṛtibhyām
नम्रप्रकृतिभ्यः namraprakṛtibhyaḥ
Genitive नम्रप्रकृतेः namraprakṛteḥ
नम्रप्रकृत्याः namraprakṛtyāḥ
नम्रप्रकृत्योः namraprakṛtyoḥ
नम्रप्रकृतीनाम् namraprakṛtīnām
Locative नम्रप्रकृतौ namraprakṛtau
नम्रप्रकृत्याम् namraprakṛtyām
नम्रप्रकृत्योः namraprakṛtyoḥ
नम्रप्रकृतिषु namraprakṛtiṣu