Sanskrit tools

Sanskrit declension


Declension of नम्रमूर्ति namramūrti, f.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नम्रमूर्तिः namramūrtiḥ
नम्रमूर्ती namramūrtī
नम्रमूर्तयः namramūrtayaḥ
Vocative नम्रमूर्ते namramūrte
नम्रमूर्ती namramūrtī
नम्रमूर्तयः namramūrtayaḥ
Accusative नम्रमूर्तिम् namramūrtim
नम्रमूर्ती namramūrtī
नम्रमूर्तीः namramūrtīḥ
Instrumental नम्रमूर्त्या namramūrtyā
नम्रमूर्तिभ्याम् namramūrtibhyām
नम्रमूर्तिभिः namramūrtibhiḥ
Dative नम्रमूर्तये namramūrtaye
नम्रमूर्त्यै namramūrtyai
नम्रमूर्तिभ्याम् namramūrtibhyām
नम्रमूर्तिभ्यः namramūrtibhyaḥ
Ablative नम्रमूर्तेः namramūrteḥ
नम्रमूर्त्याः namramūrtyāḥ
नम्रमूर्तिभ्याम् namramūrtibhyām
नम्रमूर्तिभ्यः namramūrtibhyaḥ
Genitive नम्रमूर्तेः namramūrteḥ
नम्रमूर्त्याः namramūrtyāḥ
नम्रमूर्त्योः namramūrtyoḥ
नम्रमूर्तीनाम् namramūrtīnām
Locative नम्रमूर्तौ namramūrtau
नम्रमूर्त्याम् namramūrtyām
नम्रमूर्त्योः namramūrtyoḥ
नम्रमूर्तिषु namramūrtiṣu