Sanskrit tools

Sanskrit declension


Declension of नम्रक namraka, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नम्रकः namrakaḥ
नम्रकौ namrakau
नम्रकाः namrakāḥ
Vocative नम्रक namraka
नम्रकौ namrakau
नम्रकाः namrakāḥ
Accusative नम्रकम् namrakam
नम्रकौ namrakau
नम्रकान् namrakān
Instrumental नम्रकेण namrakeṇa
नम्रकाभ्याम् namrakābhyām
नम्रकैः namrakaiḥ
Dative नम्रकाय namrakāya
नम्रकाभ्याम् namrakābhyām
नम्रकेभ्यः namrakebhyaḥ
Ablative नम्रकात् namrakāt
नम्रकाभ्याम् namrakābhyām
नम्रकेभ्यः namrakebhyaḥ
Genitive नम्रकस्य namrakasya
नम्रकयोः namrakayoḥ
नम्रकाणाम् namrakāṇām
Locative नम्रके namrake
नम्रकयोः namrakayoḥ
नम्रकेषु namrakeṣu