Singular | Dual | Plural | |
Nominative |
नम्रका
namrakā |
नम्रके
namrake |
नम्रकाः
namrakāḥ |
Vocative |
नम्रके
namrake |
नम्रके
namrake |
नम्रकाः
namrakāḥ |
Accusative |
नम्रकाम्
namrakām |
नम्रके
namrake |
नम्रकाः
namrakāḥ |
Instrumental |
नम्रकया
namrakayā |
नम्रकाभ्याम्
namrakābhyām |
नम्रकाभिः
namrakābhiḥ |
Dative |
नम्रकायै
namrakāyai |
नम्रकाभ्याम्
namrakābhyām |
नम्रकाभ्यः
namrakābhyaḥ |
Ablative |
नम्रकायाः
namrakāyāḥ |
नम्रकाभ्याम्
namrakābhyām |
नम्रकाभ्यः
namrakābhyaḥ |
Genitive |
नम्रकायाः
namrakāyāḥ |
नम्रकयोः
namrakayoḥ |
नम्रकाणाम्
namrakāṇām |
Locative |
नम्रकायाम्
namrakāyām |
नम्रकयोः
namrakayoḥ |
नम्रकासु
namrakāsu |