Sanskrit tools

Sanskrit declension


Declension of नम्रित namrita, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नम्रितम् namritam
नम्रिते namrite
नम्रितानि namritāni
Vocative नम्रित namrita
नम्रिते namrite
नम्रितानि namritāni
Accusative नम्रितम् namritam
नम्रिते namrite
नम्रितानि namritāni
Instrumental नम्रितेन namritena
नम्रिताभ्याम् namritābhyām
नम्रितैः namritaiḥ
Dative नम्रिताय namritāya
नम्रिताभ्याम् namritābhyām
नम्रितेभ्यः namritebhyaḥ
Ablative नम्रितात् namritāt
नम्रिताभ्याम् namritābhyām
नम्रितेभ्यः namritebhyaḥ
Genitive नम्रितस्य namritasya
नम्रितयोः namritayoḥ
नम्रितानाम् namritānām
Locative नम्रिते namrite
नम्रितयोः namritayoḥ
नम्रितेषु namriteṣu