Singular | Dual | Plural | |
Nominative |
नामनः
nāmanaḥ |
नामनौ
nāmanau |
नामनाः
nāmanāḥ |
Vocative |
नामन
nāmana |
नामनौ
nāmanau |
नामनाः
nāmanāḥ |
Accusative |
नामनम्
nāmanam |
नामनौ
nāmanau |
नामनान्
nāmanān |
Instrumental |
नामनेन
nāmanena |
नामनाभ्याम्
nāmanābhyām |
नामनैः
nāmanaiḥ |
Dative |
नामनाय
nāmanāya |
नामनाभ्याम्
nāmanābhyām |
नामनेभ्यः
nāmanebhyaḥ |
Ablative |
नामनात्
nāmanāt |
नामनाभ्याम्
nāmanābhyām |
नामनेभ्यः
nāmanebhyaḥ |
Genitive |
नामनस्य
nāmanasya |
नामनयोः
nāmanayoḥ |
नामनानाम्
nāmanānām |
Locative |
नामने
nāmane |
नामनयोः
nāmanayoḥ |
नामनेषु
nāmaneṣu |