Sanskrit tools

Sanskrit declension


Declension of नमाक namāka, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नमाकः namākaḥ
नमाकौ namākau
नमाकाः namākāḥ
Vocative नमाक namāka
नमाकौ namākau
नमाकाः namākāḥ
Accusative नमाकम् namākam
नमाकौ namākau
नमाकान् namākān
Instrumental नमाकेन namākena
नमाकाभ्याम् namākābhyām
नमाकैः namākaiḥ
Dative नमाकाय namākāya
नमाकाभ्याम् namākābhyām
नमाकेभ्यः namākebhyaḥ
Ablative नमाकात् namākāt
नमाकाभ्याम् namākābhyām
नमाकेभ्यः namākebhyaḥ
Genitive नमाकस्य namākasya
नमाकयोः namākayoḥ
नमाकानाम् namākānām
Locative नमाके namāke
नमाकयोः namākayoḥ
नमाकेषु namākeṣu