Singular | Dual | Plural | |
Nominative |
नमतम्
namatam |
नमते
namate |
नमतानि
namatāni |
Vocative |
नमत
namata |
नमते
namate |
नमतानि
namatāni |
Accusative |
नमतम्
namatam |
नमते
namate |
नमतानि
namatāni |
Instrumental |
नमतेन
namatena |
नमताभ्याम्
namatābhyām |
नमतैः
namataiḥ |
Dative |
नमताय
namatāya |
नमताभ्याम्
namatābhyām |
नमतेभ्यः
namatebhyaḥ |
Ablative |
नमतात्
namatāt |
नमताभ्याम्
namatābhyām |
नमतेभ्यः
namatebhyaḥ |
Genitive |
नमतस्य
namatasya |
नमतयोः
namatayoḥ |
नमतानाम्
namatānām |
Locative |
नमते
namate |
नमतयोः
namatayoḥ |
नमतेषु
namateṣu |