Sanskrit tools

Sanskrit declension


Declension of नमुचिद्विष् namucidviṣ, m.

Reference(s): Müller p. 77, §174 - .
SingularDualPlural
Nominative नमुचिद्विट् namucidviṭ
नमुचिद्विषौ namucidviṣau
नमुचिद्विषः namucidviṣaḥ
Vocative नमुचिद्विट् namucidviṭ
नमुचिद्विषौ namucidviṣau
नमुचिद्विषः namucidviṣaḥ
Accusative नमुचिद्विषम् namucidviṣam
नमुचिद्विषौ namucidviṣau
नमुचिद्विषः namucidviṣaḥ
Instrumental नमुचिद्विषा namucidviṣā
नमुचिद्विड्भ्याम् namucidviḍbhyām
नमुचिद्विड्भिः namucidviḍbhiḥ
Dative नमुचिद्विषे namucidviṣe
नमुचिद्विड्भ्याम् namucidviḍbhyām
नमुचिद्विड्भ्यः namucidviḍbhyaḥ
Ablative नमुचिद्विषः namucidviṣaḥ
नमुचिद्विड्भ्याम् namucidviḍbhyām
नमुचिद्विड्भ्यः namucidviḍbhyaḥ
Genitive नमुचिद्विषः namucidviṣaḥ
नमुचिद्विषोः namucidviṣoḥ
नमुचिद्विषाम् namucidviṣām
Locative नमुचिद्विषि namucidviṣi
नमुचिद्विषोः namucidviṣoḥ
नमुचिद्विट्सु namucidviṭsu
नमुचिद्विट्त्सु namucidviṭtsu