Sanskrit tools

Sanskrit declension


Declension of नयचक्षुस् nayacakṣus, m.

Reference(s): Müller p. 71, §165 - .
To learn more, see Regular nouns ending with c, j, r, s and h in our online grammar.
SingularDualPlural
Nominative नयचक्षुः nayacakṣuḥ
नयचक्षुषौ nayacakṣuṣau
नयचक्षुषः nayacakṣuṣaḥ
Vocative नयचक्षुः nayacakṣuḥ
नयचक्षुषौ nayacakṣuṣau
नयचक्षुषः nayacakṣuṣaḥ
Accusative नयचक्षुषम् nayacakṣuṣam
नयचक्षुषौ nayacakṣuṣau
नयचक्षुषः nayacakṣuṣaḥ
Instrumental नयचक्षुषा nayacakṣuṣā
नयचक्षुर्भ्याम् nayacakṣurbhyām
नयचक्षुर्भिः nayacakṣurbhiḥ
Dative नयचक्षुषे nayacakṣuṣe
नयचक्षुर्भ्याम् nayacakṣurbhyām
नयचक्षुर्भ्यः nayacakṣurbhyaḥ
Ablative नयचक्षुषः nayacakṣuṣaḥ
नयचक्षुर्भ्याम् nayacakṣurbhyām
नयचक्षुर्भ्यः nayacakṣurbhyaḥ
Genitive नयचक्षुषः nayacakṣuṣaḥ
नयचक्षुषोः nayacakṣuṣoḥ
नयचक्षुषाम् nayacakṣuṣām
Locative नयचक्षुषि nayacakṣuṣi
नयचक्षुषोः nayacakṣuṣoḥ
नयचक्षुःषु nayacakṣuḥṣu
नयचक्षुष्षु nayacakṣuṣṣu