Singular | Dual | Plural | |
Nominative |
नयचक्षुः
nayacakṣuḥ |
नयचक्षुषी
nayacakṣuṣī |
नयचक्षूंषि
nayacakṣūṁṣi |
Vocative |
नयचक्षुः
nayacakṣuḥ |
नयचक्षुषी
nayacakṣuṣī |
नयचक्षूंषि
nayacakṣūṁṣi |
Accusative |
नयचक्षुः
nayacakṣuḥ |
नयचक्षुषी
nayacakṣuṣī |
नयचक्षूंषि
nayacakṣūṁṣi |
Instrumental |
नयचक्षुषा
nayacakṣuṣā |
नयचक्षुर्भ्याम्
nayacakṣurbhyām |
नयचक्षुर्भिः
nayacakṣurbhiḥ |
Dative |
नयचक्षुषे
nayacakṣuṣe |
नयचक्षुर्भ्याम्
nayacakṣurbhyām |
नयचक्षुर्भ्यः
nayacakṣurbhyaḥ |
Ablative |
नयचक्षुषः
nayacakṣuṣaḥ |
नयचक्षुर्भ्याम्
nayacakṣurbhyām |
नयचक्षुर्भ्यः
nayacakṣurbhyaḥ |
Genitive |
नयचक्षुषः
nayacakṣuṣaḥ |
नयचक्षुषोः
nayacakṣuṣoḥ |
नयचक्षुषाम्
nayacakṣuṣām |
Locative |
नयचक्षुषि
nayacakṣuṣi |
नयचक्षुषोः
nayacakṣuṣoḥ |
नयचक्षुःषु
nayacakṣuḥṣu नयचक्षुष्षु nayacakṣuṣṣu |