Sanskrit tools

Sanskrit declension


Declension of नयचन्द्र nayacandra, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नयचन्द्रः nayacandraḥ
नयचन्द्रौ nayacandrau
नयचन्द्राः nayacandrāḥ
Vocative नयचन्द्र nayacandra
नयचन्द्रौ nayacandrau
नयचन्द्राः nayacandrāḥ
Accusative नयचन्द्रम् nayacandram
नयचन्द्रौ nayacandrau
नयचन्द्रान् nayacandrān
Instrumental नयचन्द्रेण nayacandreṇa
नयचन्द्राभ्याम् nayacandrābhyām
नयचन्द्रैः nayacandraiḥ
Dative नयचन्द्राय nayacandrāya
नयचन्द्राभ्याम् nayacandrābhyām
नयचन्द्रेभ्यः nayacandrebhyaḥ
Ablative नयचन्द्रात् nayacandrāt
नयचन्द्राभ्याम् nayacandrābhyām
नयचन्द्रेभ्यः nayacandrebhyaḥ
Genitive नयचन्द्रस्य nayacandrasya
नयचन्द्रयोः nayacandrayoḥ
नयचन्द्राणाम् nayacandrāṇām
Locative नयचन्द्रे nayacandre
नयचन्द्रयोः nayacandrayoḥ
नयचन्द्रेषु nayacandreṣu