Sanskrit tools

Sanskrit declension


Declension of नयज्ञ nayajña, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नयज्ञम् nayajñam
नयज्ञे nayajñe
नयज्ञानि nayajñāni
Vocative नयज्ञ nayajña
नयज्ञे nayajñe
नयज्ञानि nayajñāni
Accusative नयज्ञम् nayajñam
नयज्ञे nayajñe
नयज्ञानि nayajñāni
Instrumental नयज्ञेन nayajñena
नयज्ञाभ्याम् nayajñābhyām
नयज्ञैः nayajñaiḥ
Dative नयज्ञाय nayajñāya
नयज्ञाभ्याम् nayajñābhyām
नयज्ञेभ्यः nayajñebhyaḥ
Ablative नयज्ञात् nayajñāt
नयज्ञाभ्याम् nayajñābhyām
नयज्ञेभ्यः nayajñebhyaḥ
Genitive नयज्ञस्य nayajñasya
नयज्ञयोः nayajñayoḥ
नयज्ञानाम् nayajñānām
Locative नयज्ञे nayajñe
नयज्ञयोः nayajñayoḥ
नयज्ञेषु nayajñeṣu