Singular | Dual | Plural | |
Nominative |
नयज्ञः
nayajñaḥ |
नयज्ञौ
nayajñau |
नयज्ञाः
nayajñāḥ |
Vocative |
नयज्ञ
nayajña |
नयज्ञौ
nayajñau |
नयज्ञाः
nayajñāḥ |
Accusative |
नयज्ञम्
nayajñam |
नयज्ञौ
nayajñau |
नयज्ञान्
nayajñān |
Instrumental |
नयज्ञेन
nayajñena |
नयज्ञाभ्याम्
nayajñābhyām |
नयज्ञैः
nayajñaiḥ |
Dative |
नयज्ञाय
nayajñāya |
नयज्ञाभ्याम्
nayajñābhyām |
नयज्ञेभ्यः
nayajñebhyaḥ |
Ablative |
नयज्ञात्
nayajñāt |
नयज्ञाभ्याम्
nayajñābhyām |
नयज्ञेभ्यः
nayajñebhyaḥ |
Genitive |
नयज्ञस्य
nayajñasya |
नयज्ञयोः
nayajñayoḥ |
नयज्ञानाम्
nayajñānām |
Locative |
नयज्ञे
nayajñe |
नयज्ञयोः
nayajñayoḥ |
नयज्ञेषु
nayajñeṣu |