| Singular | Dual | Plural |
Nominative |
नयदत्तः
nayadattaḥ
|
नयदत्तौ
nayadattau
|
नयदत्ताः
nayadattāḥ
|
Vocative |
नयदत्त
nayadatta
|
नयदत्तौ
nayadattau
|
नयदत्ताः
nayadattāḥ
|
Accusative |
नयदत्तम्
nayadattam
|
नयदत्तौ
nayadattau
|
नयदत्तान्
nayadattān
|
Instrumental |
नयदत्तेन
nayadattena
|
नयदत्ताभ्याम्
nayadattābhyām
|
नयदत्तैः
nayadattaiḥ
|
Dative |
नयदत्ताय
nayadattāya
|
नयदत्ताभ्याम्
nayadattābhyām
|
नयदत्तेभ्यः
nayadattebhyaḥ
|
Ablative |
नयदत्तात्
nayadattāt
|
नयदत्ताभ्याम्
nayadattābhyām
|
नयदत्तेभ्यः
nayadattebhyaḥ
|
Genitive |
नयदत्तस्य
nayadattasya
|
नयदत्तयोः
nayadattayoḥ
|
नयदत्तानाम्
nayadattānām
|
Locative |
नयदत्ते
nayadatte
|
नयदत्तयोः
nayadattayoḥ
|
नयदत्तेषु
nayadatteṣu
|