Sanskrit tools

Sanskrit declension


Declension of नयदत्त nayadatta, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नयदत्तः nayadattaḥ
नयदत्तौ nayadattau
नयदत्ताः nayadattāḥ
Vocative नयदत्त nayadatta
नयदत्तौ nayadattau
नयदत्ताः nayadattāḥ
Accusative नयदत्तम् nayadattam
नयदत्तौ nayadattau
नयदत्तान् nayadattān
Instrumental नयदत्तेन nayadattena
नयदत्ताभ्याम् nayadattābhyām
नयदत्तैः nayadattaiḥ
Dative नयदत्ताय nayadattāya
नयदत्ताभ्याम् nayadattābhyām
नयदत्तेभ्यः nayadattebhyaḥ
Ablative नयदत्तात् nayadattāt
नयदत्ताभ्याम् nayadattābhyām
नयदत्तेभ्यः nayadattebhyaḥ
Genitive नयदत्तस्य nayadattasya
नयदत्तयोः nayadattayoḥ
नयदत्तानाम् nayadattānām
Locative नयदत्ते nayadatte
नयदत्तयोः nayadattayoḥ
नयदत्तेषु nayadatteṣu