Sanskrit tools

Sanskrit declension


Declension of नयमाणिमालिका nayamāṇimālikā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नयमाणिमालिका nayamāṇimālikā
नयमाणिमालिके nayamāṇimālike
नयमाणिमालिकाः nayamāṇimālikāḥ
Vocative नयमाणिमालिके nayamāṇimālike
नयमाणिमालिके nayamāṇimālike
नयमाणिमालिकाः nayamāṇimālikāḥ
Accusative नयमाणिमालिकाम् nayamāṇimālikām
नयमाणिमालिके nayamāṇimālike
नयमाणिमालिकाः nayamāṇimālikāḥ
Instrumental नयमाणिमालिकया nayamāṇimālikayā
नयमाणिमालिकाभ्याम् nayamāṇimālikābhyām
नयमाणिमालिकाभिः nayamāṇimālikābhiḥ
Dative नयमाणिमालिकायै nayamāṇimālikāyai
नयमाणिमालिकाभ्याम् nayamāṇimālikābhyām
नयमाणिमालिकाभ्यः nayamāṇimālikābhyaḥ
Ablative नयमाणिमालिकायाः nayamāṇimālikāyāḥ
नयमाणिमालिकाभ्याम् nayamāṇimālikābhyām
नयमाणिमालिकाभ्यः nayamāṇimālikābhyaḥ
Genitive नयमाणिमालिकायाः nayamāṇimālikāyāḥ
नयमाणिमालिकयोः nayamāṇimālikayoḥ
नयमाणिमालिकानाम् nayamāṇimālikānām
Locative नयमाणिमालिकायाम् nayamāṇimālikāyām
नयमाणिमालिकयोः nayamāṇimālikayoḥ
नयमाणिमालिकासु nayamāṇimālikāsu