| Singular | Dual | Plural |
Nominative |
नयरत्नम्
nayaratnam
|
नयरत्ने
nayaratne
|
नयरत्नानि
nayaratnāni
|
Vocative |
नयरत्न
nayaratna
|
नयरत्ने
nayaratne
|
नयरत्नानि
nayaratnāni
|
Accusative |
नयरत्नम्
nayaratnam
|
नयरत्ने
nayaratne
|
नयरत्नानि
nayaratnāni
|
Instrumental |
नयरत्नेन
nayaratnena
|
नयरत्नाभ्याम्
nayaratnābhyām
|
नयरत्नैः
nayaratnaiḥ
|
Dative |
नयरत्नाय
nayaratnāya
|
नयरत्नाभ्याम्
nayaratnābhyām
|
नयरत्नेभ्यः
nayaratnebhyaḥ
|
Ablative |
नयरत्नात्
nayaratnāt
|
नयरत्नाभ्याम्
nayaratnābhyām
|
नयरत्नेभ्यः
nayaratnebhyaḥ
|
Genitive |
नयरत्नस्य
nayaratnasya
|
नयरत्नयोः
nayaratnayoḥ
|
नयरत्नानाम्
nayaratnānām
|
Locative |
नयरत्ने
nayaratne
|
नयरत्नयोः
nayaratnayoḥ
|
नयरत्नेषु
nayaratneṣu
|