Singular | Dual | Plural | |
Nominative |
नयवान्
nayavān |
नयवन्तौ
nayavantau |
नयवन्तः
nayavantaḥ |
Vocative |
नयवन्
nayavan |
नयवन्तौ
nayavantau |
नयवन्तः
nayavantaḥ |
Accusative |
नयवन्तम्
nayavantam |
नयवन्तौ
nayavantau |
नयवतः
nayavataḥ |
Instrumental |
नयवता
nayavatā |
नयवद्भ्याम्
nayavadbhyām |
नयवद्भिः
nayavadbhiḥ |
Dative |
नयवते
nayavate |
नयवद्भ्याम्
nayavadbhyām |
नयवद्भ्यः
nayavadbhyaḥ |
Ablative |
नयवतः
nayavataḥ |
नयवद्भ्याम्
nayavadbhyām |
नयवद्भ्यः
nayavadbhyaḥ |
Genitive |
नयवतः
nayavataḥ |
नयवतोः
nayavatoḥ |
नयवताम्
nayavatām |
Locative |
नयवति
nayavati |
नयवतोः
nayavatoḥ |
नयवत्सु
nayavatsu |