Sanskrit tools

Sanskrit declension


Declension of नयवत् nayavat, m.

Reference(s): Müller p. 84, §187 - .
To learn more, see Nouns ending with "at" in our online grammar.
SingularDualPlural
Nominative नयवान् nayavān
नयवन्तौ nayavantau
नयवन्तः nayavantaḥ
Vocative नयवन् nayavan
नयवन्तौ nayavantau
नयवन्तः nayavantaḥ
Accusative नयवन्तम् nayavantam
नयवन्तौ nayavantau
नयवतः nayavataḥ
Instrumental नयवता nayavatā
नयवद्भ्याम् nayavadbhyām
नयवद्भिः nayavadbhiḥ
Dative नयवते nayavate
नयवद्भ्याम् nayavadbhyām
नयवद्भ्यः nayavadbhyaḥ
Ablative नयवतः nayavataḥ
नयवद्भ्याम् nayavadbhyām
नयवद्भ्यः nayavadbhyaḥ
Genitive नयवतः nayavataḥ
नयवतोः nayavatoḥ
नयवताम् nayavatām
Locative नयवति nayavati
नयवतोः nayavatoḥ
नयवत्सु nayavatsu