Sanskrit tools

Sanskrit declension


Declension of नयवर्त्मन् nayavartman, n.

Reference(s): Müller p. 87, §192 - .
SingularDualPlural
Nominative नयवर्त्म nayavartma
नयवर्त्मनी nayavartmanī
नयवर्त्मानि nayavartmāni
Vocative नयवर्त्म nayavartma
नयवर्त्मन् nayavartman
नयवर्त्मनी nayavartmanī
नयवर्त्मानि nayavartmāni
Accusative नयवर्त्म nayavartma
नयवर्त्मनी nayavartmanī
नयवर्त्मानि nayavartmāni
Instrumental नयवर्त्मना nayavartmanā
नयवर्त्मभ्याम् nayavartmabhyām
नयवर्त्मभिः nayavartmabhiḥ
Dative नयवर्त्मने nayavartmane
नयवर्त्मभ्याम् nayavartmabhyām
नयवर्त्मभ्यः nayavartmabhyaḥ
Ablative नयवर्त्मनः nayavartmanaḥ
नयवर्त्मभ्याम् nayavartmabhyām
नयवर्त्मभ्यः nayavartmabhyaḥ
Genitive नयवर्त्मनः nayavartmanaḥ
नयवर्त्मनोः nayavartmanoḥ
नयवर्त्मनाम् nayavartmanām
Locative नयवर्त्मनि nayavartmani
नयवर्त्मनोः nayavartmanoḥ
नयवर्त्मसु nayavartmasu