Singular | Dual | Plural | |
Nominative |
नयवित्
nayavit |
नयविदौ
nayavidau |
नयविदः
nayavidaḥ |
Vocative |
नयवित्
nayavit |
नयविदौ
nayavidau |
नयविदः
nayavidaḥ |
Accusative |
नयविदम्
nayavidam |
नयविदौ
nayavidau |
नयविदः
nayavidaḥ |
Instrumental |
नयविदा
nayavidā |
नयविद्भ्याम्
nayavidbhyām |
नयविद्भिः
nayavidbhiḥ |
Dative |
नयविदे
nayavide |
नयविद्भ्याम्
nayavidbhyām |
नयविद्भ्यः
nayavidbhyaḥ |
Ablative |
नयविदः
nayavidaḥ |
नयविद्भ्याम्
nayavidbhyām |
नयविद्भ्यः
nayavidbhyaḥ |
Genitive |
नयविदः
nayavidaḥ |
नयविदोः
nayavidoḥ |
नयविदाम्
nayavidām |
Locative |
नयविदि
nayavidi |
नयविदोः
nayavidoḥ |
नयवित्सु
nayavitsu |