Sanskrit tools

Sanskrit declension


Declension of नयविद् nayavid, f.

Reference(s): Müller p. 67, §157 - .
To learn more, see Regular nouns ending with ṇ, k, t, th, p and bh in our online grammar.
SingularDualPlural
Nominative नयवित् nayavit
नयविदौ nayavidau
नयविदः nayavidaḥ
Vocative नयवित् nayavit
नयविदौ nayavidau
नयविदः nayavidaḥ
Accusative नयविदम् nayavidam
नयविदौ nayavidau
नयविदः nayavidaḥ
Instrumental नयविदा nayavidā
नयविद्भ्याम् nayavidbhyām
नयविद्भिः nayavidbhiḥ
Dative नयविदे nayavide
नयविद्भ्याम् nayavidbhyām
नयविद्भ्यः nayavidbhyaḥ
Ablative नयविदः nayavidaḥ
नयविद्भ्याम् nayavidbhyām
नयविद्भ्यः nayavidbhyaḥ
Genitive नयविदः nayavidaḥ
नयविदोः nayavidoḥ
नयविदाम् nayavidām
Locative नयविदि nayavidi
नयविदोः nayavidoḥ
नयवित्सु nayavitsu