| Singular | Dual | Plural |
Nominative |
नयविवेकदीपिका
nayavivekadīpikā
|
नयविवेकदीपिके
nayavivekadīpike
|
नयविवेकदीपिकाः
nayavivekadīpikāḥ
|
Vocative |
नयविवेकदीपिके
nayavivekadīpike
|
नयविवेकदीपिके
nayavivekadīpike
|
नयविवेकदीपिकाः
nayavivekadīpikāḥ
|
Accusative |
नयविवेकदीपिकाम्
nayavivekadīpikām
|
नयविवेकदीपिके
nayavivekadīpike
|
नयविवेकदीपिकाः
nayavivekadīpikāḥ
|
Instrumental |
नयविवेकदीपिकया
nayavivekadīpikayā
|
नयविवेकदीपिकाभ्याम्
nayavivekadīpikābhyām
|
नयविवेकदीपिकाभिः
nayavivekadīpikābhiḥ
|
Dative |
नयविवेकदीपिकायै
nayavivekadīpikāyai
|
नयविवेकदीपिकाभ्याम्
nayavivekadīpikābhyām
|
नयविवेकदीपिकाभ्यः
nayavivekadīpikābhyaḥ
|
Ablative |
नयविवेकदीपिकायाः
nayavivekadīpikāyāḥ
|
नयविवेकदीपिकाभ्याम्
nayavivekadīpikābhyām
|
नयविवेकदीपिकाभ्यः
nayavivekadīpikābhyaḥ
|
Genitive |
नयविवेकदीपिकायाः
nayavivekadīpikāyāḥ
|
नयविवेकदीपिकयोः
nayavivekadīpikayoḥ
|
नयविवेकदीपिकानाम्
nayavivekadīpikānām
|
Locative |
नयविवेकदीपिकायाम्
nayavivekadīpikāyām
|
नयविवेकदीपिकयोः
nayavivekadīpikayoḥ
|
नयविवेकदीपिकासु
nayavivekadīpikāsu
|