| Singular | Dual | Plural |
Nominative |
नयविवेकशङ्कादीपिका
nayavivekaśaṅkādīpikā
|
नयविवेकशङ्कादीपिके
nayavivekaśaṅkādīpike
|
नयविवेकशङ्कादीपिकाः
nayavivekaśaṅkādīpikāḥ
|
Vocative |
नयविवेकशङ्कादीपिके
nayavivekaśaṅkādīpike
|
नयविवेकशङ्कादीपिके
nayavivekaśaṅkādīpike
|
नयविवेकशङ्कादीपिकाः
nayavivekaśaṅkādīpikāḥ
|
Accusative |
नयविवेकशङ्कादीपिकाम्
nayavivekaśaṅkādīpikām
|
नयविवेकशङ्कादीपिके
nayavivekaśaṅkādīpike
|
नयविवेकशङ्कादीपिकाः
nayavivekaśaṅkādīpikāḥ
|
Instrumental |
नयविवेकशङ्कादीपिकया
nayavivekaśaṅkādīpikayā
|
नयविवेकशङ्कादीपिकाभ्याम्
nayavivekaśaṅkādīpikābhyām
|
नयविवेकशङ्कादीपिकाभिः
nayavivekaśaṅkādīpikābhiḥ
|
Dative |
नयविवेकशङ्कादीपिकायै
nayavivekaśaṅkādīpikāyai
|
नयविवेकशङ्कादीपिकाभ्याम्
nayavivekaśaṅkādīpikābhyām
|
नयविवेकशङ्कादीपिकाभ्यः
nayavivekaśaṅkādīpikābhyaḥ
|
Ablative |
नयविवेकशङ्कादीपिकायाः
nayavivekaśaṅkādīpikāyāḥ
|
नयविवेकशङ्कादीपिकाभ्याम्
nayavivekaśaṅkādīpikābhyām
|
नयविवेकशङ्कादीपिकाभ्यः
nayavivekaśaṅkādīpikābhyaḥ
|
Genitive |
नयविवेकशङ्कादीपिकायाः
nayavivekaśaṅkādīpikāyāḥ
|
नयविवेकशङ्कादीपिकयोः
nayavivekaśaṅkādīpikayoḥ
|
नयविवेकशङ्कादीपिकानाम्
nayavivekaśaṅkādīpikānām
|
Locative |
नयविवेकशङ्कादीपिकायाम्
nayavivekaśaṅkādīpikāyām
|
नयविवेकशङ्कादीपिकयोः
nayavivekaśaṅkādīpikayoḥ
|
नयविवेकशङ्कादीपिकासु
nayavivekaśaṅkādīpikāsu
|