Sanskrit tools

Sanskrit declension


Declension of नयविवेकशङ्कादीपिका nayavivekaśaṅkādīpikā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नयविवेकशङ्कादीपिका nayavivekaśaṅkādīpikā
नयविवेकशङ्कादीपिके nayavivekaśaṅkādīpike
नयविवेकशङ्कादीपिकाः nayavivekaśaṅkādīpikāḥ
Vocative नयविवेकशङ्कादीपिके nayavivekaśaṅkādīpike
नयविवेकशङ्कादीपिके nayavivekaśaṅkādīpike
नयविवेकशङ्कादीपिकाः nayavivekaśaṅkādīpikāḥ
Accusative नयविवेकशङ्कादीपिकाम् nayavivekaśaṅkādīpikām
नयविवेकशङ्कादीपिके nayavivekaśaṅkādīpike
नयविवेकशङ्कादीपिकाः nayavivekaśaṅkādīpikāḥ
Instrumental नयविवेकशङ्कादीपिकया nayavivekaśaṅkādīpikayā
नयविवेकशङ्कादीपिकाभ्याम् nayavivekaśaṅkādīpikābhyām
नयविवेकशङ्कादीपिकाभिः nayavivekaśaṅkādīpikābhiḥ
Dative नयविवेकशङ्कादीपिकायै nayavivekaśaṅkādīpikāyai
नयविवेकशङ्कादीपिकाभ्याम् nayavivekaśaṅkādīpikābhyām
नयविवेकशङ्कादीपिकाभ्यः nayavivekaśaṅkādīpikābhyaḥ
Ablative नयविवेकशङ्कादीपिकायाः nayavivekaśaṅkādīpikāyāḥ
नयविवेकशङ्कादीपिकाभ्याम् nayavivekaśaṅkādīpikābhyām
नयविवेकशङ्कादीपिकाभ्यः nayavivekaśaṅkādīpikābhyaḥ
Genitive नयविवेकशङ्कादीपिकायाः nayavivekaśaṅkādīpikāyāḥ
नयविवेकशङ्कादीपिकयोः nayavivekaśaṅkādīpikayoḥ
नयविवेकशङ्कादीपिकानाम् nayavivekaśaṅkādīpikānām
Locative नयविवेकशङ्कादीपिकायाम् nayavivekaśaṅkādīpikāyām
नयविवेकशङ्कादीपिकयोः nayavivekaśaṅkādīpikayoḥ
नयविवेकशङ्कादीपिकासु nayavivekaśaṅkādīpikāsu