| Singular | Dual | Plural |
Nominative |
नयसंग्रहः
nayasaṁgrahaḥ
|
नयसंग्रहौ
nayasaṁgrahau
|
नयसंग्रहाः
nayasaṁgrahāḥ
|
Vocative |
नयसंग्रह
nayasaṁgraha
|
नयसंग्रहौ
nayasaṁgrahau
|
नयसंग्रहाः
nayasaṁgrahāḥ
|
Accusative |
नयसंग्रहम्
nayasaṁgraham
|
नयसंग्रहौ
nayasaṁgrahau
|
नयसंग्रहान्
nayasaṁgrahān
|
Instrumental |
नयसंग्रहेण
nayasaṁgraheṇa
|
नयसंग्रहाभ्याम्
nayasaṁgrahābhyām
|
नयसंग्रहैः
nayasaṁgrahaiḥ
|
Dative |
नयसंग्रहाय
nayasaṁgrahāya
|
नयसंग्रहाभ्याम्
nayasaṁgrahābhyām
|
नयसंग्रहेभ्यः
nayasaṁgrahebhyaḥ
|
Ablative |
नयसंग्रहात्
nayasaṁgrahāt
|
नयसंग्रहाभ्याम्
nayasaṁgrahābhyām
|
नयसंग्रहेभ्यः
nayasaṁgrahebhyaḥ
|
Genitive |
नयसंग्रहस्य
nayasaṁgrahasya
|
नयसंग्रहयोः
nayasaṁgrahayoḥ
|
नयसंग्रहाणाम्
nayasaṁgrahāṇām
|
Locative |
नयसंग्रहे
nayasaṁgrahe
|
नयसंग्रहयोः
nayasaṁgrahayoḥ
|
नयसंग्रहेषु
nayasaṁgraheṣu
|